ध्मायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्मायकः
ध्मायकौ
ध्मायकाः
ಸಂಬೋಧನ
ध्मायक
ध्मायकौ
ध्मायकाः
ದ್ವಿತೀಯಾ
ध्मायकम्
ध्मायकौ
ध्मायकान्
ತೃತೀಯಾ
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
ಚತುರ್ಥೀ
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
ಪಂಚಮೀ
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
ಷಷ್ಠೀ
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
ಸಪ್ತಮೀ
ध्मायके
ध्मायकयोः
ध्मायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्मायकः
ध्मायकौ
ध्मायकाः
ಸಂಬೋಧನ
ध्मायक
ध्मायकौ
ध्मायकाः
ದ್ವಿತೀಯಾ
ध्मायकम्
ध्मायकौ
ध्मायकान्
ತೃತೀಯಾ
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
ಚತುರ್ಥೀ
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
ಪಂಚಮೀ
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
ಷಷ್ಠೀ
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
ಸಪ್ತಮೀ
ध्मायके
ध्मायकयोः
ध्मायकेषु


ಇತರರು