धौरेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धौरेयः
धौरेयौ
धौरेयाः
ಸಂಬೋಧನ
धौरेय
धौरेयौ
धौरेयाः
ದ್ವಿತೀಯಾ
धौरेयम्
धौरेयौ
धौरेयान्
ತೃತೀಯಾ
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
ಚತುರ್ಥೀ
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
ಪಂಚಮೀ
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ಷಷ್ಠೀ
धौरेयस्य
धौरेययोः
धौरेयाणाम्
ಸಪ್ತಮೀ
धौरेये
धौरेययोः
धौरेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धौरेयः
धौरेयौ
धौरेयाः
ಸಂಬೋಧನ
धौरेय
धौरेयौ
धौरेयाः
ದ್ವಿತೀಯಾ
धौरेयम्
धौरेयौ
धौरेयान्
ತೃತೀಯಾ
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
ಚತುರ್ಥೀ
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
ಪಂಚಮೀ
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ಷಷ್ಠೀ
धौरेयस्य
धौरेययोः
धौरेयाणाम्
ಸಪ್ತಮೀ
धौरेये
धौरेययोः
धौरेयेषु


ಇತರರು