धौरेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धौरेयः
धौरेयौ
धौरेयाः
ସମ୍ବୋଧନ
धौरेय
धौरेयौ
धौरेयाः
ଦ୍ୱିତୀୟା
धौरेयम्
धौरेयौ
धौरेयान्
ତୃତୀୟା
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
ଚତୁର୍ଥୀ
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
ପଞ୍ଚମୀ
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ଷଷ୍ଠୀ
धौरेयस्य
धौरेययोः
धौरेयाणाम्
ସପ୍ତମୀ
धौरेये
धौरेययोः
धौरेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धौरेयः
धौरेयौ
धौरेयाः
ସମ୍ବୋଧନ
धौरेय
धौरेयौ
धौरेयाः
ଦ୍ୱିତୀୟା
धौरेयम्
धौरेयौ
धौरेयान्
ତୃତୀୟା
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
ଚତୁର୍ଥୀ
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
ପଞ୍ଚମୀ
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ଷଷ୍ଠୀ
धौरेयस्य
धौरेययोः
धौरेयाणाम्
ସପ୍ତମୀ
धौरेये
धौरेययोः
धौरेयेषु


ଅନ୍ୟ