धेपमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धेपमानः
धेपमानौ
धेपमानाः
ಸಂಬೋಧನ
धेपमान
धेपमानौ
धेपमानाः
ದ್ವಿತೀಯಾ
धेपमानम्
धेपमानौ
धेपमानान्
ತೃತೀಯಾ
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ಚತುರ್ಥೀ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
ಪಂಚಮೀ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ಷಷ್ಠೀ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
ಸಪ್ತಮೀ
धेपमाने
धेपमानयोः
धेपमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धेपमानः
धेपमानौ
धेपमानाः
ಸಂಬೋಧನ
धेपमान
धेपमानौ
धेपमानाः
ದ್ವಿತೀಯಾ
धेपमानम्
धेपमानौ
धेपमानान्
ತೃತೀಯಾ
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ಚತುರ್ಥೀ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
ಪಂಚಮೀ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ಷಷ್ಠೀ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
ಸಪ್ತಮೀ
धेपमाने
धेपमानयोः
धेपमानेषु


ಇತರರು