धेपमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धेपमानः
धेपमानौ
धेपमानाः
ସମ୍ବୋଧନ
धेपमान
धेपमानौ
धेपमानाः
ଦ୍ୱିତୀୟା
धेपमानम्
धेपमानौ
धेपमानान्
ତୃତୀୟା
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ଚତୁର୍ଥୀ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
ପଞ୍ଚମୀ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ଷଷ୍ଠୀ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
ସପ୍ତମୀ
धेपमाने
धेपमानयोः
धेपमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धेपमानः
धेपमानौ
धेपमानाः
ସମ୍ବୋଧନ
धेपमान
धेपमानौ
धेपमानाः
ଦ୍ୱିତୀୟା
धेपमानम्
धेपमानौ
धेपमानान्
ତୃତୀୟା
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ଚତୁର୍ଥୀ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
ପଞ୍ଚମୀ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ଷଷ୍ଠୀ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
ସପ୍ତମୀ
धेपमाने
धेपमानयोः
धेपमानेषु


ଅନ୍ୟ