धेपमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धेपमानः
धेपमानौ
धेपमानाः
संबोधन
धेपमान
धेपमानौ
धेपमानाः
द्वितीया
धेपमानम्
धेपमानौ
धेपमानान्
तृतीया
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
चतुर्थी
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
पंचमी
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
षष्ठी
धेपमानस्य
धेपमानयोः
धेपमानानाम्
सप्तमी
धेपमाने
धेपमानयोः
धेपमानेषु
 
एक
द्वि
अनेक
प्रथमा
धेपमानः
धेपमानौ
धेपमानाः
सम्बोधन
धेपमान
धेपमानौ
धेपमानाः
द्वितीया
धेपमानम्
धेपमानौ
धेपमानान्
तृतीया
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
चतुर्थी
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
पञ्चमी
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
षष्ठी
धेपमानस्य
धेपमानयोः
धेपमानानाम्
सप्तमी
धेपमाने
धेपमानयोः
धेपमानेषु


इतर