धूषणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धूषणीयः
धूषणीयौ
धूषणीयाः
ಸಂಬೋಧನ
धूषणीय
धूषणीयौ
धूषणीयाः
ದ್ವಿತೀಯಾ
धूषणीयम्
धूषणीयौ
धूषणीयान्
ತೃತೀಯಾ
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
ಚತುರ್ಥೀ
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
ಪಂಚಮೀ
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
ಷಷ್ಠೀ
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
ಸಪ್ತಮೀ
धूषणीये
धूषणीययोः
धूषणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धूषणीयः
धूषणीयौ
धूषणीयाः
ಸಂಬೋಧನ
धूषणीय
धूषणीयौ
धूषणीयाः
ದ್ವಿತೀಯಾ
धूषणीयम्
धूषणीयौ
धूषणीयान्
ತೃತೀಯಾ
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
ಚತುರ್ಥೀ
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
ಪಂಚಮೀ
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
ಷಷ್ಠೀ
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
ಸಪ್ತಮೀ
धूषणीये
धूषणीययोः
धूषणीयेषु


ಇತರರು