धूर्वितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धूर्वितव्यः
धूर्वितव्यौ
धूर्वितव्याः
ಸಂಬೋಧನ
धूर्वितव्य
धूर्वितव्यौ
धूर्वितव्याः
ದ್ವಿತೀಯಾ
धूर्वितव्यम्
धूर्वितव्यौ
धूर्वितव्यान्
ತೃತೀಯಾ
धूर्वितव्येन
धूर्वितव्याभ्याम्
धूर्वितव्यैः
ಚತುರ್ಥೀ
धूर्वितव्याय
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ಪಂಚಮೀ
धूर्वितव्यात् / धूर्वितव्याद्
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ಷಷ್ಠೀ
धूर्वितव्यस्य
धूर्वितव्ययोः
धूर्वितव्यानाम्
ಸಪ್ತಮೀ
धूर्वितव्ये
धूर्वितव्ययोः
धूर्वितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धूर्वितव्यः
धूर्वितव्यौ
धूर्वितव्याः
ಸಂಬೋಧನ
धूर्वितव्य
धूर्वितव्यौ
धूर्वितव्याः
ದ್ವಿತೀಯಾ
धूर्वितव्यम्
धूर्वितव्यौ
धूर्वितव्यान्
ತೃತೀಯಾ
धूर्वितव्येन
धूर्वितव्याभ्याम्
धूर्वितव्यैः
ಚತುರ್ಥೀ
धूर्वितव्याय
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ಪಂಚಮೀ
धूर्वितव्यात् / धूर्वितव्याद्
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ಷಷ್ಠೀ
धूर्वितव्यस्य
धूर्वितव्ययोः
धूर्वितव्यानाम्
ಸಪ್ತಮೀ
धूर्वितव्ये
धूर्वितव्ययोः
धूर्वितव्येषु


ಇತರರು