धूर्वितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धूर्वितव्यः
धूर्वितव्यौ
धूर्वितव्याः
ସମ୍ବୋଧନ
धूर्वितव्य
धूर्वितव्यौ
धूर्वितव्याः
ଦ୍ୱିତୀୟା
धूर्वितव्यम्
धूर्वितव्यौ
धूर्वितव्यान्
ତୃତୀୟା
धूर्वितव्येन
धूर्वितव्याभ्याम्
धूर्वितव्यैः
ଚତୁର୍ଥୀ
धूर्वितव्याय
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ପଞ୍ଚମୀ
धूर्वितव्यात् / धूर्वितव्याद्
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ଷଷ୍ଠୀ
धूर्वितव्यस्य
धूर्वितव्ययोः
धूर्वितव्यानाम्
ସପ୍ତମୀ
धूर्वितव्ये
धूर्वितव्ययोः
धूर्वितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धूर्वितव्यः
धूर्वितव्यौ
धूर्वितव्याः
ସମ୍ବୋଧନ
धूर्वितव्य
धूर्वितव्यौ
धूर्वितव्याः
ଦ୍ୱିତୀୟା
धूर्वितव्यम्
धूर्वितव्यौ
धूर्वितव्यान्
ତୃତୀୟା
धूर्वितव्येन
धूर्वितव्याभ्याम्
धूर्वितव्यैः
ଚତୁର୍ଥୀ
धूर्वितव्याय
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ପଞ୍ଚମୀ
धूर्वितव्यात् / धूर्वितव्याद्
धूर्वितव्याभ्याम्
धूर्वितव्येभ्यः
ଷଷ୍ଠୀ
धूर्वितव्यस्य
धूर्वितव्ययोः
धूर्वितव्यानाम्
ସପ୍ତମୀ
धूर्वितव्ये
धूर्वितव्ययोः
धूर्वितव्येषु


ଅନ୍ୟ