धूरायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धूरायकः
धूरायकौ
धूरायकाः
ಸಂಬೋಧನ
धूरायक
धूरायकौ
धूरायकाः
ದ್ವಿತೀಯಾ
धूरायकम्
धूरायकौ
धूरायकान्
ತೃತೀಯಾ
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
ಚತುರ್ಥೀ
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
ಪಂಚಮೀ
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
ಷಷ್ಠೀ
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
ಸಪ್ತಮೀ
धूरायके
धूरायकयोः
धूरायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धूरायकः
धूरायकौ
धूरायकाः
ಸಂಬೋಧನ
धूरायक
धूरायकौ
धूरायकाः
ದ್ವಿತೀಯಾ
धूरायकम्
धूरायकौ
धूरायकान्
ತೃತೀಯಾ
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
ಚತುರ್ಥೀ
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
ಪಂಚಮೀ
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
ಷಷ್ಠೀ
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
ಸಪ್ತಮೀ
धूरायके
धूरायकयोः
धूरायकेषु


ಇತರರು