धूपक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धूपकः
धूपकौ
धूपकाः
ಸಂಬೋಧನ
धूपक
धूपकौ
धूपकाः
ದ್ವಿತೀಯಾ
धूपकम्
धूपकौ
धूपकान्
ತೃತೀಯಾ
धूपकेन
धूपकाभ्याम्
धूपकैः
ಚತುರ್ಥೀ
धूपकाय
धूपकाभ्याम्
धूपकेभ्यः
ಪಂಚಮೀ
धूपकात् / धूपकाद्
धूपकाभ्याम्
धूपकेभ्यः
ಷಷ್ಠೀ
धूपकस्य
धूपकयोः
धूपकानाम्
ಸಪ್ತಮೀ
धूपके
धूपकयोः
धूपकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धूपकः
धूपकौ
धूपकाः
ಸಂಬೋಧನ
धूपक
धूपकौ
धूपकाः
ದ್ವಿತೀಯಾ
धूपकम्
धूपकौ
धूपकान्
ತೃತೀಯಾ
धूपकेन
धूपकाभ्याम्
धूपकैः
ಚತುರ್ಥೀ
धूपकाय
धूपकाभ्याम्
धूपकेभ्यः
ಪಂಚಮೀ
धूपकात् / धूपकाद्
धूपकाभ्याम्
धूपकेभ्यः
ಷಷ್ಠೀ
धूपकस्य
धूपकयोः
धूपकानाम्
ಸಪ್ತಮೀ
धूपके
धूपकयोः
धूपकेषु


ಇತರರು