धूनित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धूनितः
धूनितौ
धूनिताः
ಸಂಬೋಧನ
धूनित
धूनितौ
धूनिताः
ದ್ವಿತೀಯಾ
धूनितम्
धूनितौ
धूनितान्
ತೃತೀಯಾ
धूनितेन
धूनिताभ्याम्
धूनितैः
ಚತುರ್ಥೀ
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
ಪಂಚಮೀ
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
ಷಷ್ಠೀ
धूनितस्य
धूनितयोः
धूनितानाम्
ಸಪ್ತಮೀ
धूनिते
धूनितयोः
धूनितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धूनितः
धूनितौ
धूनिताः
ಸಂಬೋಧನ
धूनित
धूनितौ
धूनिताः
ದ್ವಿತೀಯಾ
धूनितम्
धूनितौ
धूनितान्
ತೃತೀಯಾ
धूनितेन
धूनिताभ्याम्
धूनितैः
ಚತುರ್ಥೀ
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
ಪಂಚಮೀ
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
ಷಷ್ಠೀ
धूनितस्य
धूनितयोः
धूनितानाम्
ಸಪ್ತಮೀ
धूनिते
धूनितयोः
धूनितेषु


ಇತರರು