धूनित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धूनितः
धूनितौ
धूनिताः
संबोधन
धूनित
धूनितौ
धूनिताः
द्वितीया
धूनितम्
धूनितौ
धूनितान्
तृतीया
धूनितेन
धूनिताभ्याम्
धूनितैः
चतुर्थी
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
पंचमी
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
षष्ठी
धूनितस्य
धूनितयोः
धूनितानाम्
सप्तमी
धूनिते
धूनितयोः
धूनितेषु
 
एक
द्वि
अनेक
प्रथमा
धूनितः
धूनितौ
धूनिताः
सम्बोधन
धूनित
धूनितौ
धूनिताः
द्वितीया
धूनितम्
धूनितौ
धूनितान्
तृतीया
धूनितेन
धूनिताभ्याम्
धूनितैः
चतुर्थी
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
पञ्चमी
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
षष्ठी
धूनितस्य
धूनितयोः
धूनितानाम्
सप्तमी
धूनिते
धूनितयोः
धूनितेषु


इतर