धूनक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धूनकः
धूनकौ
धूनकाः
ಸಂಬೋಧನ
धूनक
धूनकौ
धूनकाः
ದ್ವಿತೀಯಾ
धूनकम्
धूनकौ
धूनकान्
ತೃತೀಯಾ
धूनकेन
धूनकाभ्याम्
धूनकैः
ಚತುರ್ಥೀ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
ಪಂಚಮೀ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ಷಷ್ಠೀ
धूनकस्य
धूनकयोः
धूनकानाम्
ಸಪ್ತಮೀ
धूनके
धूनकयोः
धूनकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धूनकः
धूनकौ
धूनकाः
ಸಂಬೋಧನ
धूनक
धूनकौ
धूनकाः
ದ್ವಿತೀಯಾ
धूनकम्
धूनकौ
धूनकान्
ತೃತೀಯಾ
धूनकेन
धूनकाभ्याम्
धूनकैः
ಚತುರ್ಥೀ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
ಪಂಚಮೀ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ಷಷ್ಠೀ
धूनकस्य
धूनकयोः
धूनकानाम्
ಸಪ್ತಮೀ
धूनके
धूनकयोः
धूनकेषु


ಇತರರು