धूनक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धूनकः
धूनकौ
धूनकाः
ସମ୍ବୋଧନ
धूनक
धूनकौ
धूनकाः
ଦ୍ୱିତୀୟା
धूनकम्
धूनकौ
धूनकान्
ତୃତୀୟା
धूनकेन
धूनकाभ्याम्
धूनकैः
ଚତୁର୍ଥୀ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
ପଞ୍ଚମୀ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ଷଷ୍ଠୀ
धूनकस्य
धूनकयोः
धूनकानाम्
ସପ୍ତମୀ
धूनके
धूनकयोः
धूनकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धूनकः
धूनकौ
धूनकाः
ସମ୍ବୋଧନ
धूनक
धूनकौ
धूनकाः
ଦ୍ୱିତୀୟା
धूनकम्
धूनकौ
धूनकान्
ତୃତୀୟା
धूनकेन
धूनकाभ्याम्
धूनकैः
ଚତୁର୍ଥୀ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
ପଞ୍ଚମୀ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ଷଷ୍ଠୀ
धूनकस्य
धूनकयोः
धूनकानाम्
ସପ୍ତମୀ
धूनके
धूनकयोः
धूनकेषु


ଅନ୍ୟ