धूनक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धूनकः
धूनकौ
धूनकाः
संबोधन
धूनक
धूनकौ
धूनकाः
द्वितीया
धूनकम्
धूनकौ
धूनकान्
तृतीया
धूनकेन
धूनकाभ्याम्
धूनकैः
चतुर्थी
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
पंचमी
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
षष्ठी
धूनकस्य
धूनकयोः
धूनकानाम्
सप्तमी
धूनके
धूनकयोः
धूनकेषु
 
एक
द्वि
अनेक
प्रथमा
धूनकः
धूनकौ
धूनकाः
सम्बोधन
धूनक
धूनकौ
धूनकाः
द्वितीया
धूनकम्
धूनकौ
धूनकान्
तृतीया
धूनकेन
धूनकाभ्याम्
धूनकैः
चतुर्थी
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
पञ्चमी
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
षष्ठी
धूनकस्य
धूनकयोः
धूनकानाम्
सप्तमी
धूनके
धूनकयोः
धूनकेषु


इतर