धुक्षित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धुक्षितः
धुक्षितौ
धुक्षिताः
ಸಂಬೋಧನ
धुक्षित
धुक्षितौ
धुक्षिताः
ದ್ವಿತೀಯಾ
धुक्षितम्
धुक्षितौ
धुक्षितान्
ತೃತೀಯಾ
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
ಚತುರ್ಥೀ
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
ಪಂಚಮೀ
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
ಷಷ್ಠೀ
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
ಸಪ್ತಮೀ
धुक्षिते
धुक्षितयोः
धुक्षितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धुक्षितः
धुक्षितौ
धुक्षिताः
ಸಂಬೋಧನ
धुक्षित
धुक्षितौ
धुक्षिताः
ದ್ವಿತೀಯಾ
धुक्षितम्
धुक्षितौ
धुक्षितान्
ತೃತೀಯಾ
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
ಚತುರ್ಥೀ
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
ಪಂಚಮೀ
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
ಷಷ್ಠೀ
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
ಸಪ್ತಮೀ
धुक्षिते
धुक्षितयोः
धुक्षितेषु


ಇತರರು