धीवर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धीवरः
धीवरौ
धीवराः
ಸಂಬೋಧನ
धीवर
धीवरौ
धीवराः
ದ್ವಿತೀಯಾ
धीवरम्
धीवरौ
धीवरान्
ತೃತೀಯಾ
धीवरेण
धीवराभ्याम्
धीवरैः
ಚತುರ್ಥೀ
धीवराय
धीवराभ्याम्
धीवरेभ्यः
ಪಂಚಮೀ
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ಷಷ್ಠೀ
धीवरस्य
धीवरयोः
धीवराणाम्
ಸಪ್ತಮೀ
धीवरे
धीवरयोः
धीवरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धीवरः
धीवरौ
धीवराः
ಸಂಬೋಧನ
धीवर
धीवरौ
धीवराः
ದ್ವಿತೀಯಾ
धीवरम्
धीवरौ
धीवरान्
ತೃತೀಯಾ
धीवरेण
धीवराभ्याम्
धीवरैः
ಚತುರ್ಥೀ
धीवराय
धीवराभ्याम्
धीवरेभ्यः
ಪಂಚಮೀ
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ಷಷ್ಠೀ
धीवरस्य
धीवरयोः
धीवराणाम्
ಸಪ್ತಮೀ
धीवरे
धीवरयोः
धीवरेषु