धीवर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धीवरः
धीवरौ
धीवराः
संबोधन
धीवर
धीवरौ
धीवराः
द्वितीया
धीवरम्
धीवरौ
धीवरान्
तृतीया
धीवरेण
धीवराभ्याम्
धीवरैः
चतुर्थी
धीवराय
धीवराभ्याम्
धीवरेभ्यः
पंचमी
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
षष्ठी
धीवरस्य
धीवरयोः
धीवराणाम्
सप्तमी
धीवरे
धीवरयोः
धीवरेषु
 
एक
द्वि
अनेक
प्रथमा
धीवरः
धीवरौ
धीवराः
सम्बोधन
धीवर
धीवरौ
धीवराः
द्वितीया
धीवरम्
धीवरौ
धीवरान्
तृतीया
धीवरेण
धीवराभ्याम्
धीवरैः
चतुर्थी
धीवराय
धीवराभ्याम्
धीवरेभ्यः
पञ्चमी
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
षष्ठी
धीवरस्य
धीवरयोः
धीवराणाम्
सप्तमी
धीवरे
धीवरयोः
धीवरेषु