धीर्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धीर्णः
धीर्णौ
धीर्णाः
ಸಂಬೋಧನ
धीर्ण
धीर्णौ
धीर्णाः
ದ್ವಿತೀಯಾ
धीर्णम्
धीर्णौ
धीर्णान्
ತೃತೀಯಾ
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
ಚತುರ್ಥೀ
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
ಪಂಚಮೀ
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ಷಷ್ಠೀ
धीर्णस्य
धीर्णयोः
धीर्णानाम्
ಸಪ್ತಮೀ
धीर्णे
धीर्णयोः
धीर्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धीर्णः
धीर्णौ
धीर्णाः
ಸಂಬೋಧನ
धीर्ण
धीर्णौ
धीर्णाः
ದ್ವಿತೀಯಾ
धीर्णम्
धीर्णौ
धीर्णान्
ತೃತೀಯಾ
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
ಚತುರ್ಥೀ
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
ಪಂಚಮೀ
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ಷಷ್ಠೀ
धीर्णस्य
धीर्णयोः
धीर्णानाम्
ಸಪ್ತಮೀ
धीर्णे
धीर्णयोः
धीर्णेषु


ಇತರರು