धीर्ण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धीर्णः
धीर्णौ
धीर्णाः
संबोधन
धीर्ण
धीर्णौ
धीर्णाः
द्वितीया
धीर्णम्
धीर्णौ
धीर्णान्
तृतीया
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
चतुर्थी
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
पंचमी
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
षष्ठी
धीर्णस्य
धीर्णयोः
धीर्णानाम्
सप्तमी
धीर्णे
धीर्णयोः
धीर्णेषु
 
एक
द्वि
अनेक
प्रथमा
धीर्णः
धीर्णौ
धीर्णाः
सम्बोधन
धीर्ण
धीर्णौ
धीर्णाः
द्वितीया
धीर्णम्
धीर्णौ
धीर्णान्
तृतीया
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
चतुर्थी
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
पञ्चमी
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
षष्ठी
धीर्णस्य
धीर्णयोः
धीर्णानाम्
सप्तमी
धीर्णे
धीर्णयोः
धीर्णेषु


इतर