धीर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धीरः
धीरौ
धीराः
ಸಂಬೋಧನ
धीर
धीरौ
धीराः
ದ್ವಿತೀಯಾ
धीरम्
धीरौ
धीरान्
ತೃತೀಯಾ
धीरेण
धीराभ्याम्
धीरैः
ಚತುರ್ಥೀ
धीराय
धीराभ्याम्
धीरेभ्यः
ಪಂಚಮೀ
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ಷಷ್ಠೀ
धीरस्य
धीरयोः
धीराणाम्
ಸಪ್ತಮೀ
धीरे
धीरयोः
धीरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धीरः
धीरौ
धीराः
ಸಂಬೋಧನ
धीर
धीरौ
धीराः
ದ್ವಿತೀಯಾ
धीरम्
धीरौ
धीरान्
ತೃತೀಯಾ
धीरेण
धीराभ्याम्
धीरैः
ಚತುರ್ಥೀ
धीराय
धीराभ्याम्
धीरेभ्यः
ಪಂಚಮೀ
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ಷಷ್ಠೀ
धीरस्य
धीरयोः
धीराणाम्
ಸಪ್ತಮೀ
धीरे
धीरयोः
धीरेषु


ಇತರರು