धीमत् ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धीमत् / धीमद्
धीमती
धीमन्ति
ସମ୍ବୋଧନ
धीमत् / धीमद्
धीमती
धीमन्ति
ଦ୍ୱିତୀୟା
धीमत् / धीमद्
धीमती
धीमन्ति
ତୃତୀୟା
धीमता
धीमद्भ्याम्
धीमद्भिः
ଚତୁର୍ଥୀ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
ପଞ୍ଚମୀ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ଷଷ୍ଠୀ
धीमतः
धीमतोः
धीमताम्
ସପ୍ତମୀ
धीमति
धीमतोः
धीमत्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धीमत् / धीमद्
धीमती
धीमन्ति
ସମ୍ବୋଧନ
धीमत् / धीमद्
धीमती
धीमन्ति
ଦ୍ୱିତୀୟା
धीमत् / धीमद्
धीमती
धीमन्ति
ତୃତୀୟା
धीमता
धीमद्भ्याम्
धीमद्भिः
ଚତୁର୍ଥୀ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
ପଞ୍ଚମୀ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ଷଷ୍ଠୀ
धीमतः
धीमतोः
धीमताम्
ସପ୍ତମୀ
धीमति
धीमतोः
धीमत्सु
ଅନ୍ୟ