धीमत् विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धीमत् / धीमद्
धीमती
धीमन्ति
संबोधन
धीमत् / धीमद्
धीमती
धीमन्ति
द्वितीया
धीमत् / धीमद्
धीमती
धीमन्ति
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पंचमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु
एक
द्वि
अनेक
प्रथमा
धीमत् / धीमद्
धीमती
धीमन्ति
सम्बोधन
धीमत् / धीमद्
धीमती
धीमन्ति
द्वितीया
धीमत् / धीमद्
धीमती
धीमन्ति
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पञ्चमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु
इतर