धित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धितः
धितौ
धिताः
ಸಂಬೋಧನ
धित
धितौ
धिताः
ದ್ವಿತೀಯಾ
धितम्
धितौ
धितान्
ತೃತೀಯಾ
धितेन
धिताभ्याम्
धितैः
ಚತುರ್ಥೀ
धिताय
धिताभ्याम्
धितेभ्यः
ಪಂಚಮೀ
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
ಷಷ್ಠೀ
धितस्य
धितयोः
धितानाम्
ಸಪ್ತಮೀ
धिते
धितयोः
धितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धितः
धितौ
धिताः
ಸಂಬೋಧನ
धित
धितौ
धिताः
ದ್ವಿತೀಯಾ
धितम्
धितौ
धितान्
ತೃತೀಯಾ
धितेन
धिताभ्याम्
धितैः
ಚತುರ್ಥೀ
धिताय
धिताभ्याम्
धितेभ्यः
ಪಂಚಮೀ
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
ಷಷ್ಠೀ
धितस्य
धितयोः
धितानाम्
ಸಪ್ತಮೀ
धिते
धितयोः
धितेषु


ಇತರರು