धित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धितः
धितौ
धिताः
संबोधन
धित
धितौ
धिताः
द्वितीया
धितम्
धितौ
धितान्
तृतीया
धितेन
धिताभ्याम्
धितैः
चतुर्थी
धिताय
धिताभ्याम्
धितेभ्यः
पंचमी
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
षष्ठी
धितस्य
धितयोः
धितानाम्
सप्तमी
धिते
धितयोः
धितेषु
 
एक
द्वि
अनेक
प्रथमा
धितः
धितौ
धिताः
सम्बोधन
धित
धितौ
धिताः
द्वितीया
धितम्
धितौ
धितान्
तृतीया
धितेन
धिताभ्याम्
धितैः
चतुर्थी
धिताय
धिताभ्याम्
धितेभ्यः
पञ्चमी
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
षष्ठी
धितस्य
धितयोः
धितानाम्
सप्तमी
धिते
धितयोः
धितेषु


इतर