धावितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धावितव्यः
धावितव्यौ
धावितव्याः
संबोधन
धावितव्य
धावितव्यौ
धावितव्याः
द्वितीया
धावितव्यम्
धावितव्यौ
धावितव्यान्
तृतीया
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
चतुर्थी
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
पंचमी
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
षष्ठी
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
सप्तमी
धावितव्ये
धावितव्ययोः
धावितव्येषु
 
एक
द्वि
अनेक
प्रथमा
धावितव्यः
धावितव्यौ
धावितव्याः
सम्बोधन
धावितव्य
धावितव्यौ
धावितव्याः
द्वितीया
धावितव्यम्
धावितव्यौ
धावितव्यान्
तृतीया
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
चतुर्थी
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
पञ्चमी
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
षष्ठी
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
सप्तमी
धावितव्ये
धावितव्ययोः
धावितव्येषु


इतर