धावत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धावन्
धावन्तौ
धावन्तः
ಸಂಬೋಧನ
धावन्
धावन्तौ
धावन्तः
ದ್ವಿತೀಯಾ
धावन्तम्
धावन्तौ
धावतः
ತೃತೀಯಾ
धावता
धावद्भ्याम्
धावद्भिः
ಚತುರ್ಥೀ
धावते
धावद्भ्याम्
धावद्भ्यः
ಪಂಚಮೀ
धावतः
धावद्भ्याम्
धावद्भ्यः
ಷಷ್ಠೀ
धावतः
धावतोः
धावताम्
ಸಪ್ತಮೀ
धावति
धावतोः
धावत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धावन्
धावन्तौ
धावन्तः
ಸಂಬೋಧನ
धावन्
धावन्तौ
धावन्तः
ದ್ವಿತೀಯಾ
धावन्तम्
धावन्तौ
धावतः
ತೃತೀಯಾ
धावता
धावद्भ्याम्
धावद्भिः
ಚತುರ್ಥೀ
धावते
धावद्भ्याम्
धावद्भ्यः
ಪಂಚಮೀ
धावतः
धावद्भ्याम्
धावद्भ्यः
ಷಷ್ಠೀ
धावतः
धावतोः
धावताम्
ಸಪ್ತಮೀ
धावति
धावतोः
धावत्सु


ಇತರರು