धानुर्दण्डिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ಸಂಬೋಧನ
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ದ್ವಿತೀಯಾ
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
ತೃತೀಯಾ
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
ಚತುರ್ಥೀ
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ಪಂಚಮೀ
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ಷಷ್ಠೀ
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
ಸಪ್ತಮೀ
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ಸಂಬೋಧನ
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ದ್ವಿತೀಯಾ
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
ತೃತೀಯಾ
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
ಚತುರ್ಥೀ
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ಪಂಚಮೀ
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ಷಷ್ಠೀ
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
ಸಪ್ತಮೀ
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु


ಇತರರು