धानुर्दण्डिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ସମ୍ବୋଧନ
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ଦ୍ୱିତୀୟା
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
ତୃତୀୟା
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
ଚତୁର୍ଥୀ
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ପଞ୍ଚମୀ
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ଷଷ୍ଠୀ
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
ସପ୍ତମୀ
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ସମ୍ବୋଧନ
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
ଦ୍ୱିତୀୟା
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
ତୃତୀୟା
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
ଚତୁର୍ଥୀ
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ପଞ୍ଚମୀ
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
ଷଷ୍ଠୀ
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
ସପ୍ତମୀ
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु


ଅନ୍ୟ