धातव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धातव्यः
धातव्यौ
धातव्याः
ಸಂಬೋಧನ
धातव्य
धातव्यौ
धातव्याः
ದ್ವಿತೀಯಾ
धातव्यम्
धातव्यौ
धातव्यान्
ತೃತೀಯಾ
धातव्येन
धातव्याभ्याम्
धातव्यैः
ಚತುರ್ಥೀ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
ಪಂಚಮೀ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ಷಷ್ಠೀ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
ಸಪ್ತಮೀ
धातव्ये
धातव्ययोः
धातव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धातव्यः
धातव्यौ
धातव्याः
ಸಂಬೋಧನ
धातव्य
धातव्यौ
धातव्याः
ದ್ವಿತೀಯಾ
धातव्यम्
धातव्यौ
धातव्यान्
ತೃತೀಯಾ
धातव्येन
धातव्याभ्याम्
धातव्यैः
ಚತುರ್ಥೀ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
ಪಂಚಮೀ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ಷಷ್ಠೀ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
ಸಪ್ತಮೀ
धातव्ये
धातव्ययोः
धातव्येषु


ಇತರರು