धातव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धातव्यः
धातव्यौ
धातव्याः
ସମ୍ବୋଧନ
धातव्य
धातव्यौ
धातव्याः
ଦ୍ୱିତୀୟା
धातव्यम्
धातव्यौ
धातव्यान्
ତୃତୀୟା
धातव्येन
धातव्याभ्याम्
धातव्यैः
ଚତୁର୍ଥୀ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
ପଞ୍ଚମୀ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ଷଷ୍ଠୀ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
ସପ୍ତମୀ
धातव्ये
धातव्ययोः
धातव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धातव्यः
धातव्यौ
धातव्याः
ସମ୍ବୋଧନ
धातव्य
धातव्यौ
धातव्याः
ଦ୍ୱିତୀୟା
धातव्यम्
धातव्यौ
धातव्यान्
ତୃତୀୟା
धातव्येन
धातव्याभ्याम्
धातव्यैः
ଚତୁର୍ଥୀ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
ପଞ୍ଚମୀ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ଷଷ୍ଠୀ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
ସପ୍ତମୀ
धातव्ये
धातव्ययोः
धातव्येषु


ଅନ୍ୟ