धवमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धवमानः
धवमानौ
धवमानाः
ಸಂಬೋಧನ
धवमान
धवमानौ
धवमानाः
ದ್ವಿತೀಯಾ
धवमानम्
धवमानौ
धवमानान्
ತೃತೀಯಾ
धवमानेन
धवमानाभ्याम्
धवमानैः
ಚತುರ್ಥೀ
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
ಪಂಚಮೀ
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
ಷಷ್ಠೀ
धवमानस्य
धवमानयोः
धवमानानाम्
ಸಪ್ತಮೀ
धवमाने
धवमानयोः
धवमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धवमानः
धवमानौ
धवमानाः
ಸಂಬೋಧನ
धवमान
धवमानौ
धवमानाः
ದ್ವಿತೀಯಾ
धवमानम्
धवमानौ
धवमानान्
ತೃತೀಯಾ
धवमानेन
धवमानाभ्याम्
धवमानैः
ಚತುರ್ಥೀ
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
ಪಂಚಮೀ
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
ಷಷ್ಠೀ
धवमानस्य
धवमानयोः
धवमानानाम्
ಸಪ್ತಮೀ
धवमाने
धवमानयोः
धवमानेषु


ಇತರರು