धर्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धर्जकः
धर्जकौ
धर्जकाः
ಸಂಬೋಧನ
धर्जक
धर्जकौ
धर्जकाः
ದ್ವಿತೀಯಾ
धर्जकम्
धर्जकौ
धर्जकान्
ತೃತೀಯಾ
धर्जकेन
धर्जकाभ्याम्
धर्जकैः
ಚತುರ್ಥೀ
धर्जकाय
धर्जकाभ्याम्
धर्जकेभ्यः
ಪಂಚಮೀ
धर्जकात् / धर्जकाद्
धर्जकाभ्याम्
धर्जकेभ्यः
ಷಷ್ಠೀ
धर्जकस्य
धर्जकयोः
धर्जकानाम्
ಸಪ್ತಮೀ
धर्जके
धर्जकयोः
धर्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धर्जकः
धर्जकौ
धर्जकाः
ಸಂಬೋಧನ
धर्जक
धर्जकौ
धर्जकाः
ದ್ವಿತೀಯಾ
धर्जकम्
धर्जकौ
धर्जकान्
ತೃತೀಯಾ
धर्जकेन
धर्जकाभ्याम्
धर्जकैः
ಚತುರ್ಥೀ
धर्जकाय
धर्जकाभ्याम्
धर्जकेभ्यः
ಪಂಚಮೀ
धर्जकात् / धर्जकाद्
धर्जकाभ्याम्
धर्जकेभ्यः
ಷಷ್ಠೀ
धर्जकस्य
धर्जकयोः
धर्जकानाम्
ಸಪ್ತಮೀ
धर्जके
धर्जकयोः
धर्जकेषु


ಇತರರು