धनुस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धनुः
धनुषी
धनूंषि
ಸಂಬೋಧನ
धनुः
धनुषी
धनूंषि
ದ್ವಿತೀಯಾ
धनुः
धनुषी
धनूंषि
ತೃತೀಯಾ
धनुषा
धनुर्भ्याम्
धनुर्भिः
ಚತುರ್ಥೀ
धनुषे
धनुर्भ्याम्
धनुर्भ्यः
ಪಂಚಮೀ
धनुषः
धनुर्भ्याम्
धनुर्भ्यः
ಷಷ್ಠೀ
धनुषः
धनुषोः
धनुषाम्
ಸಪ್ತಮೀ
धनुषि
धनुषोः
धनुःषु / धनुष्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धनुः
धनुषी
धनूंषि
ಸಂಬೋಧನ
धनुः
धनुषी
धनूंषि
ದ್ವಿತೀಯಾ
धनुः
धनुषी
धनूंषि
ತೃತೀಯಾ
धनुषा
धनुर्भ्याम्
धनुर्भिः
ಚತುರ್ಥೀ
धनुषे
धनुर्भ्याम्
धनुर्भ्यः
ಪಂಚಮೀ
धनुषः
धनुर्भ्याम्
धनुर्भ्यः
ಷಷ್ಠೀ
धनुषः
धनुषोः
धनुषाम्
ಸಪ್ತಮೀ
धनुषि
धनुषोः
धनुःषु / धनुष्षु