धनवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धनवत् / धनवद्
धनवती
धनवन्ति
ಸಂಬೋಧನ
धनवत् / धनवद्
धनवती
धनवन्ति
ದ್ವಿತೀಯಾ
धनवत् / धनवद्
धनवती
धनवन्ति
ತೃತೀಯಾ
धनवता
धनवद्भ्याम्
धनवद्भिः
ಚತುರ್ಥೀ
धनवते
धनवद्भ्याम्
धनवद्भ्यः
ಪಂಚಮೀ
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
ಷಷ್ಠೀ
धनवतः
धनवतोः
धनवताम्
ಸಪ್ತಮೀ
धनवति
धनवतोः
धनवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धनवत् / धनवद्
धनवती
धनवन्ति
ಸಂಬೋಧನ
धनवत् / धनवद्
धनवती
धनवन्ति
ದ್ವಿತೀಯಾ
धनवत् / धनवद्
धनवती
धनवन्ति
ತೃತೀಯಾ
धनवता
धनवद्भ्याम्
धनवद्भिः
ಚತುರ್ಥೀ
धनवते
धनवद्भ्याम्
धनवद्भ्यः
ಪಂಚಮೀ
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
ಷಷ್ಠೀ
धनवतः
धनवतोः
धनवताम्
ಸಪ್ತಮೀ
धनवति
धनवतोः
धनवत्सु


ಇತರರು