धनवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धनवत् / धनवद्
धनवती
धनवन्ति
ସମ୍ବୋଧନ
धनवत् / धनवद्
धनवती
धनवन्ति
ଦ୍ୱିତୀୟା
धनवत् / धनवद्
धनवती
धनवन्ति
ତୃତୀୟା
धनवता
धनवद्भ्याम्
धनवद्भिः
ଚତୁର୍ଥୀ
धनवते
धनवद्भ्याम्
धनवद्भ्यः
ପଞ୍ଚମୀ
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
ଷଷ୍ଠୀ
धनवतः
धनवतोः
धनवताम्
ସପ୍ତମୀ
धनवति
धनवतोः
धनवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धनवत् / धनवद्
धनवती
धनवन्ति
ସମ୍ବୋଧନ
धनवत् / धनवद्
धनवती
धनवन्ति
ଦ୍ୱିତୀୟା
धनवत् / धनवद्
धनवती
धनवन्ति
ତୃତୀୟା
धनवता
धनवद्भ्याम्
धनवद्भिः
ଚତୁର୍ଥୀ
धनवते
धनवद्भ्याम्
धनवद्भ्यः
ପଞ୍ଚମୀ
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
ଷଷ୍ଠୀ
धनवतः
धनवतोः
धनवताम्
ସପ୍ତମୀ
धनवति
धनवतोः
धनवत्सु


ଅନ୍ୟ