धणित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धणितः
धणितौ
धणिताः
ಸಂಬೋಧನ
धणित
धणितौ
धणिताः
ದ್ವಿತೀಯಾ
धणितम्
धणितौ
धणितान्
ತೃತೀಯಾ
धणितेन
धणिताभ्याम्
धणितैः
ಚತುರ್ಥೀ
धणिताय
धणिताभ्याम्
धणितेभ्यः
ಪಂಚಮೀ
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
ಷಷ್ಠೀ
धणितस्य
धणितयोः
धणितानाम्
ಸಪ್ತಮೀ
धणिते
धणितयोः
धणितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धणितः
धणितौ
धणिताः
ಸಂಬೋಧನ
धणित
धणितौ
धणिताः
ದ್ವಿತೀಯಾ
धणितम्
धणितौ
धणितान्
ತೃತೀಯಾ
धणितेन
धणिताभ्याम्
धणितैः
ಚತುರ್ಥೀ
धणिताय
धणिताभ्याम्
धणितेभ्यः
ಪಂಚಮೀ
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
ಷಷ್ಠೀ
धणितस्य
धणितयोः
धणितानाम्
ಸಪ್ತಮೀ
धणिते
धणितयोः
धणितेषु


ಇತರರು