द्वीप ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्वीपम्
द्वीपे
द्वीपानि
ಸಂಬೋಧನ
द्वीप
द्वीपे
द्वीपानि
ದ್ವಿತೀಯಾ
द्वीपम्
द्वीपे
द्वीपानि
ತೃತೀಯಾ
द्वीपेन
द्वीपाभ्याम्
द्वीपैः
ಚತುರ್ಥೀ
द्वीपाय
द्वीपाभ्याम्
द्वीपेभ्यः
ಪಂಚಮೀ
द्वीपात् / द्वीपाद्
द्वीपाभ्याम्
द्वीपेभ्यः
ಷಷ್ಠೀ
द्वीपस्य
द्वीपयोः
द्वीपानाम्
ಸಪ್ತಮೀ
द्वीपे
द्वीपयोः
द्वीपेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्वीपम्
द्वीपे
द्वीपानि
ಸಂಬೋಧನ
द्वीप
द्वीपे
द्वीपानि
ದ್ವಿತೀಯಾ
द्वीपम्
द्वीपे
द्वीपानि
ತೃತೀಯಾ
द्वीपेन
द्वीपाभ्याम्
द्वीपैः
ಚತುರ್ಥೀ
द्वीपाय
द्वीपाभ्याम्
द्वीपेभ्यः
ಪಂಚಮೀ
द्वीपात् / द्वीपाद्
द्वीपाभ्याम्
द्वीपेभ्यः
ಷಷ್ಠೀ
द्वीपस्य
द्वीपयोः
द्वीपानाम्
ಸಪ್ತಮೀ
द्वीपे
द्वीपयोः
द्वीपेषु


ಇತರರು