द्विहल्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्विहल्यः
द्विहल्यौ
द्विहल्याः
ಸಂಬೋಧನ
द्विहल्य
द्विहल्यौ
द्विहल्याः
ದ್ವಿತೀಯಾ
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
ತೃತೀಯಾ
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
ಚತುರ್ಥೀ
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
ಪಂಚಮೀ
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
ಷಷ್ಠೀ
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
ಸಪ್ತಮೀ
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्विहल्यः
द्विहल्यौ
द्विहल्याः
ಸಂಬೋಧನ
द्विहल्य
द्विहल्यौ
द्विहल्याः
ದ್ವಿತೀಯಾ
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
ತೃತೀಯಾ
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
ಚತುರ್ಥೀ
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
ಪಂಚಮೀ
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
ಷಷ್ಠೀ
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
ಸಪ್ತಮೀ
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु


ಇತರರು