द्विहल्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्विहल्यः
द्विहल्यौ
द्विहल्याः
ସମ୍ବୋଧନ
द्विहल्य
द्विहल्यौ
द्विहल्याः
ଦ୍ୱିତୀୟା
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
ତୃତୀୟା
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
ଚତୁର୍ଥୀ
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
ପଞ୍ଚମୀ
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
ଷଷ୍ଠୀ
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
ସପ୍ତମୀ
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्विहल्यः
द्विहल्यौ
द्विहल्याः
ସମ୍ବୋଧନ
द्विहल्य
द्विहल्यौ
द्विहल्याः
ଦ୍ୱିତୀୟା
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
ତୃତୀୟା
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
ଚତୁର୍ଥୀ
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
ପଞ୍ଚମୀ
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
ଷଷ୍ଠୀ
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
ସପ୍ତମୀ
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु


ଅନ୍ୟ