द्विहल्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
द्विहल्यः
द्विहल्यौ
द्विहल्याः
संबोधन
द्विहल्य
द्विहल्यौ
द्विहल्याः
द्वितीया
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
तृतीया
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
चतुर्थी
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
पंचमी
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
षष्ठी
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
सप्तमी
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु
 
एक
द्वि
अनेक
प्रथमा
द्विहल्यः
द्विहल्यौ
द्विहल्याः
सम्बोधन
द्विहल्य
द्विहल्यौ
द्विहल्याः
द्वितीया
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
तृतीया
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
चतुर्थी
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
पञ्चमी
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
षष्ठी
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
सप्तमी
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु


इतर