द्वायहन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्वायहनः
द्वायहनौ
द्वायहनाः
ಸಂಬೋಧನ
द्वायहन
द्वायहनौ
द्वायहनाः
ದ್ವಿತೀಯಾ
द्वायहनम्
द्वायहनौ
द्वायहनान्
ತೃತೀಯಾ
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ಚತುರ್ಥೀ
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
ಪಂಚಮೀ
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ಷಷ್ಠೀ
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
ಸಪ್ತಮೀ
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्वायहनः
द्वायहनौ
द्वायहनाः
ಸಂಬೋಧನ
द्वायहन
द्वायहनौ
द्वायहनाः
ದ್ವಿತೀಯಾ
द्वायहनम्
द्वायहनौ
द्वायहनान्
ತೃತೀಯಾ
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ಚತುರ್ಥೀ
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
ಪಂಚಮೀ
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ಷಷ್ಠೀ
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
ಸಪ್ತಮೀ
द्वायहने
द्वायहनयोः
द्वायहनेषु


ಇತರರು