द्वायहन ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्वायहनः
द्वायहनौ
द्वायहनाः
ସମ୍ବୋଧନ
द्वायहन
द्वायहनौ
द्वायहनाः
ଦ୍ୱିତୀୟା
द्वायहनम्
द्वायहनौ
द्वायहनान्
ତୃତୀୟା
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ଚତୁର୍ଥୀ
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
ପଞ୍ଚମୀ
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ଷଷ୍ଠୀ
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
ସପ୍ତମୀ
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्वायहनः
द्वायहनौ
द्वायहनाः
ସମ୍ବୋଧନ
द्वायहन
द्वायहनौ
द्वायहनाः
ଦ୍ୱିତୀୟା
द्वायहनम्
द्वायहनौ
द्वायहनान्
ତୃତୀୟା
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ଚତୁର୍ଥୀ
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
ପଞ୍ଚମୀ
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ଷଷ୍ଠୀ
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
ସପ୍ତମୀ
द्वायहने
द्वायहनयोः
द्वायहनेषु


ଅନ୍ୟ