द्राहक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्राहकः
द्राहकौ
द्राहकाः
ಸಂಬೋಧನ
द्राहक
द्राहकौ
द्राहकाः
ದ್ವಿತೀಯಾ
द्राहकम्
द्राहकौ
द्राहकान्
ತೃತೀಯಾ
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ಚತುರ್ಥೀ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
ಪಂಚಮೀ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ಷಷ್ಠೀ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
ಸಪ್ತಮೀ
द्राहके
द्राहकयोः
द्राहकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्राहकः
द्राहकौ
द्राहकाः
ಸಂಬೋಧನ
द्राहक
द्राहकौ
द्राहकाः
ದ್ವಿತೀಯಾ
द्राहकम्
द्राहकौ
द्राहकान्
ತೃತೀಯಾ
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ಚತುರ್ಥೀ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
ಪಂಚಮೀ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ಷಷ್ಠೀ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
ಸಪ್ತಮೀ
द्राहके
द्राहकयोः
द्राहकेषु


ಇತರರು