द्राहक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्राहकः
द्राहकौ
द्राहकाः
ସମ୍ବୋଧନ
द्राहक
द्राहकौ
द्राहकाः
ଦ୍ୱିତୀୟା
द्राहकम्
द्राहकौ
द्राहकान्
ତୃତୀୟା
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ଚତୁର୍ଥୀ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
ପଞ୍ଚମୀ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ଷଷ୍ଠୀ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
ସପ୍ତମୀ
द्राहके
द्राहकयोः
द्राहकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्राहकः
द्राहकौ
द्राहकाः
ସମ୍ବୋଧନ
द्राहक
द्राहकौ
द्राहकाः
ଦ୍ୱିତୀୟା
द्राहकम्
द्राहकौ
द्राहकान्
ତୃତୀୟା
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ଚତୁର୍ଥୀ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
ପଞ୍ଚମୀ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ଷଷ୍ଠୀ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
ସପ୍ତମୀ
द्राहके
द्राहकयोः
द्राहकेषु


ଅନ୍ୟ