द्राहक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
द्राहकः
द्राहकौ
द्राहकाः
संबोधन
द्राहक
द्राहकौ
द्राहकाः
द्वितीया
द्राहकम्
द्राहकौ
द्राहकान्
तृतीया
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
चतुर्थी
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
पंचमी
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
षष्ठी
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
सप्तमी
द्राहके
द्राहकयोः
द्राहकेषु
 
एक
द्वि
अनेक
प्रथमा
द्राहकः
द्राहकौ
द्राहकाः
सम्बोधन
द्राहक
द्राहकौ
द्राहकाः
द्वितीया
द्राहकम्
द्राहकौ
द्राहकान्
तृतीया
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
चतुर्थी
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
पञ्चमी
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
षष्ठी
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
सप्तमी
द्राहके
द्राहकयोः
द्राहकेषु


इतर