द्राङ्क्षक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
ಸಂಬೋಧನ
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ದ್ವಿತೀಯಾ
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
ತೃತೀಯಾ
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ಚತುರ್ಥೀ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ಪಂಚಮೀ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ಷಷ್ಠೀ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
ಸಪ್ತಮೀ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
ಸಂಬೋಧನ
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ದ್ವಿತೀಯಾ
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
ತೃತೀಯಾ
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ಚತುರ್ಥೀ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ಪಂಚಮೀ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ಷಷ್ಠೀ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
ಸಪ್ತಮೀ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


ಇತರರು