द्राङ्क्षक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
ସମ୍ବୋଧନ
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ଦ୍ୱିତୀୟା
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
ତୃତୀୟା
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ଚତୁର୍ଥୀ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ପଞ୍ଚମୀ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ଷଷ୍ଠୀ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
ସପ୍ତମୀ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
ସମ୍ବୋଧନ
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ଦ୍ୱିତୀୟା
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
ତୃତୀୟା
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ଚତୁର୍ଥୀ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ପଞ୍ଚମୀ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ଷଷ୍ଠୀ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
ସପ୍ତମୀ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


ଅନ୍ୟ