द्राघक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
द्राघकः
द्राघकौ
द्राघकाः
ಸಂಬೋಧನ
द्राघक
द्राघकौ
द्राघकाः
ದ್ವಿತೀಯಾ
द्राघकम्
द्राघकौ
द्राघकान्
ತೃತೀಯಾ
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ಚತುರ್ಥೀ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
ಪಂಚಮೀ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ಷಷ್ಠೀ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
ಸಪ್ತಮೀ
द्राघके
द्राघकयोः
द्राघकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
द्राघकः
द्राघकौ
द्राघकाः
ಸಂಬೋಧನ
द्राघक
द्राघकौ
द्राघकाः
ದ್ವಿತೀಯಾ
द्राघकम्
द्राघकौ
द्राघकान्
ತೃತೀಯಾ
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ಚತುರ್ಥೀ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
ಪಂಚಮೀ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ಷಷ್ಠೀ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
ಸಪ್ತಮೀ
द्राघके
द्राघकयोः
द्राघकेषु


ಇತರರು